Declension table of ?sarvasamṛddhā

Deva

FeminineSingularDualPlural
Nominativesarvasamṛddhā sarvasamṛddhe sarvasamṛddhāḥ
Vocativesarvasamṛddhe sarvasamṛddhe sarvasamṛddhāḥ
Accusativesarvasamṛddhām sarvasamṛddhe sarvasamṛddhāḥ
Instrumentalsarvasamṛddhayā sarvasamṛddhābhyām sarvasamṛddhābhiḥ
Dativesarvasamṛddhāyai sarvasamṛddhābhyām sarvasamṛddhābhyaḥ
Ablativesarvasamṛddhāyāḥ sarvasamṛddhābhyām sarvasamṛddhābhyaḥ
Genitivesarvasamṛddhāyāḥ sarvasamṛddhayoḥ sarvasamṛddhānām
Locativesarvasamṛddhāyām sarvasamṛddhayoḥ sarvasamṛddhāsu

Adverb -sarvasamṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria