Declension table of ?sarvasāmya

Deva

NeuterSingularDualPlural
Nominativesarvasāmyam sarvasāmye sarvasāmyāni
Vocativesarvasāmya sarvasāmye sarvasāmyāni
Accusativesarvasāmyam sarvasāmye sarvasāmyāni
Instrumentalsarvasāmyena sarvasāmyābhyām sarvasāmyaiḥ
Dativesarvasāmyāya sarvasāmyābhyām sarvasāmyebhyaḥ
Ablativesarvasāmyāt sarvasāmyābhyām sarvasāmyebhyaḥ
Genitivesarvasāmyasya sarvasāmyayoḥ sarvasāmyānām
Locativesarvasāmye sarvasāmyayoḥ sarvasāmyeṣu

Compound sarvasāmya -

Adverb -sarvasāmyam -sarvasāmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria