Declension table of ?sarvasādhāraṇā

Deva

FeminineSingularDualPlural
Nominativesarvasādhāraṇā sarvasādhāraṇe sarvasādhāraṇāḥ
Vocativesarvasādhāraṇe sarvasādhāraṇe sarvasādhāraṇāḥ
Accusativesarvasādhāraṇām sarvasādhāraṇe sarvasādhāraṇāḥ
Instrumentalsarvasādhāraṇayā sarvasādhāraṇābhyām sarvasādhāraṇābhiḥ
Dativesarvasādhāraṇāyai sarvasādhāraṇābhyām sarvasādhāraṇābhyaḥ
Ablativesarvasādhāraṇāyāḥ sarvasādhāraṇābhyām sarvasādhāraṇābhyaḥ
Genitivesarvasādhāraṇāyāḥ sarvasādhāraṇayoḥ sarvasādhāraṇānām
Locativesarvasādhāraṇāyām sarvasādhāraṇayoḥ sarvasādhāraṇāsu

Adverb -sarvasādhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria