Declension table of ?sarvasaṃsthā

Deva

FeminineSingularDualPlural
Nominativesarvasaṃsthā sarvasaṃsthe sarvasaṃsthāḥ
Vocativesarvasaṃsthe sarvasaṃsthe sarvasaṃsthāḥ
Accusativesarvasaṃsthām sarvasaṃsthe sarvasaṃsthāḥ
Instrumentalsarvasaṃsthayā sarvasaṃsthābhyām sarvasaṃsthābhiḥ
Dativesarvasaṃsthāyai sarvasaṃsthābhyām sarvasaṃsthābhyaḥ
Ablativesarvasaṃsthāyāḥ sarvasaṃsthābhyām sarvasaṃsthābhyaḥ
Genitivesarvasaṃsthāyāḥ sarvasaṃsthayoḥ sarvasaṃsthānām
Locativesarvasaṃsthāyām sarvasaṃsthayoḥ sarvasaṃsthāsu

Adverb -sarvasaṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria