Declension table of ?sarvasaṃsargalavaṇa

Deva

NeuterSingularDualPlural
Nominativesarvasaṃsargalavaṇam sarvasaṃsargalavaṇe sarvasaṃsargalavaṇāni
Vocativesarvasaṃsargalavaṇa sarvasaṃsargalavaṇe sarvasaṃsargalavaṇāni
Accusativesarvasaṃsargalavaṇam sarvasaṃsargalavaṇe sarvasaṃsargalavaṇāni
Instrumentalsarvasaṃsargalavaṇena sarvasaṃsargalavaṇābhyām sarvasaṃsargalavaṇaiḥ
Dativesarvasaṃsargalavaṇāya sarvasaṃsargalavaṇābhyām sarvasaṃsargalavaṇebhyaḥ
Ablativesarvasaṃsargalavaṇāt sarvasaṃsargalavaṇābhyām sarvasaṃsargalavaṇebhyaḥ
Genitivesarvasaṃsargalavaṇasya sarvasaṃsargalavaṇayoḥ sarvasaṃsargalavaṇānām
Locativesarvasaṃsargalavaṇe sarvasaṃsargalavaṇayoḥ sarvasaṃsargalavaṇeṣu

Compound sarvasaṃsargalavaṇa -

Adverb -sarvasaṃsargalavaṇam -sarvasaṃsargalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria