सुबन्तावली ?सर्वसन्नहन

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वसन्नहनम् सर्वसन्नहने सर्वसन्नहनानि
सम्बोधनम्सर्वसन्नहन सर्वसन्नहने सर्वसन्नहनानि
द्वितीयासर्वसन्नहनम् सर्वसन्नहने सर्वसन्नहनानि
तृतीयासर्वसन्नहनेन सर्वसन्नहनाभ्याम् सर्वसन्नहनैः
चतुर्थीसर्वसन्नहनाय सर्वसन्नहनाभ्याम् सर्वसन्नहनेभ्यः
पञ्चमीसर्वसन्नहनात् सर्वसन्नहनाभ्याम् सर्वसन्नहनेभ्यः
षष्ठीसर्वसन्नहनस्य सर्वसन्नहनयोः सर्वसन्नहनानाम्
सप्तमीसर्वसन्नहने सर्वसन्नहनयोः सर्वसन्नहनेषु

समास सर्वसन्नहन

अव्यय ॰सर्वसन्नहनम् ॰सर्वसन्नहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria