Declension table of ?sarvasaṃhāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvasaṃhāriṇī sarvasaṃhāriṇyau sarvasaṃhāriṇyaḥ
Vocativesarvasaṃhāriṇi sarvasaṃhāriṇyau sarvasaṃhāriṇyaḥ
Accusativesarvasaṃhāriṇīm sarvasaṃhāriṇyau sarvasaṃhāriṇīḥ
Instrumentalsarvasaṃhāriṇyā sarvasaṃhāriṇībhyām sarvasaṃhāriṇībhiḥ
Dativesarvasaṃhāriṇyai sarvasaṃhāriṇībhyām sarvasaṃhāriṇībhyaḥ
Ablativesarvasaṃhāriṇyāḥ sarvasaṃhāriṇībhyām sarvasaṃhāriṇībhyaḥ
Genitivesarvasaṃhāriṇyāḥ sarvasaṃhāriṇyoḥ sarvasaṃhāriṇīnām
Locativesarvasaṃhāriṇyām sarvasaṃhāriṇyoḥ sarvasaṃhāriṇīṣu

Compound sarvasaṃhāriṇi - sarvasaṃhāriṇī -

Adverb -sarvasaṃhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria