Declension table of ?sarvasaṅgraha

Deva

NeuterSingularDualPlural
Nominativesarvasaṅgraham sarvasaṅgrahe sarvasaṅgrahāṇi
Vocativesarvasaṅgraha sarvasaṅgrahe sarvasaṅgrahāṇi
Accusativesarvasaṅgraham sarvasaṅgrahe sarvasaṅgrahāṇi
Instrumentalsarvasaṅgraheṇa sarvasaṅgrahābhyām sarvasaṅgrahaiḥ
Dativesarvasaṅgrahāya sarvasaṅgrahābhyām sarvasaṅgrahebhyaḥ
Ablativesarvasaṅgrahāt sarvasaṅgrahābhyām sarvasaṅgrahebhyaḥ
Genitivesarvasaṅgrahasya sarvasaṅgrahayoḥ sarvasaṅgrahāṇām
Locativesarvasaṅgrahe sarvasaṅgrahayoḥ sarvasaṅgraheṣu

Compound sarvasaṅgraha -

Adverb -sarvasaṅgraham -sarvasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria