सुबन्तावली ?सर्वसङ्गत

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वसङ्गतम् सर्वसङ्गते सर्वसङ्गतानि
सम्बोधनम्सर्वसङ्गत सर्वसङ्गते सर्वसङ्गतानि
द्वितीयासर्वसङ्गतम् सर्वसङ्गते सर्वसङ्गतानि
तृतीयासर्वसङ्गतेन सर्वसङ्गताभ्याम् सर्वसङ्गतैः
चतुर्थीसर्वसङ्गताय सर्वसङ्गताभ्याम् सर्वसङ्गतेभ्यः
पञ्चमीसर्वसङ्गतात् सर्वसङ्गताभ्याम् सर्वसङ्गतेभ्यः
षष्ठीसर्वसङ्गतस्य सर्वसङ्गतयोः सर्वसङ्गतानाम्
सप्तमीसर्वसङ्गते सर्वसङ्गतयोः सर्वसङ्गतेषु

समास सर्वसङ्गत

अव्यय ॰सर्वसङ्गतम् ॰सर्वसङ्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria