Declension table of sarvarūpin

Deva

NeuterSingularDualPlural
Nominativesarvarūpi sarvarūpiṇī sarvarūpīṇi
Vocativesarvarūpin sarvarūpi sarvarūpiṇī sarvarūpīṇi
Accusativesarvarūpi sarvarūpiṇī sarvarūpīṇi
Instrumentalsarvarūpiṇā sarvarūpibhyām sarvarūpibhiḥ
Dativesarvarūpiṇe sarvarūpibhyām sarvarūpibhyaḥ
Ablativesarvarūpiṇaḥ sarvarūpibhyām sarvarūpibhyaḥ
Genitivesarvarūpiṇaḥ sarvarūpiṇoḥ sarvarūpiṇām
Locativesarvarūpiṇi sarvarūpiṇoḥ sarvarūpiṣu

Compound sarvarūpi -

Adverb -sarvarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria