Declension table of ?sarvarūpiṇī

Deva

FeminineSingularDualPlural
Nominativesarvarūpiṇī sarvarūpiṇyau sarvarūpiṇyaḥ
Vocativesarvarūpiṇi sarvarūpiṇyau sarvarūpiṇyaḥ
Accusativesarvarūpiṇīm sarvarūpiṇyau sarvarūpiṇīḥ
Instrumentalsarvarūpiṇyā sarvarūpiṇībhyām sarvarūpiṇībhiḥ
Dativesarvarūpiṇyai sarvarūpiṇībhyām sarvarūpiṇībhyaḥ
Ablativesarvarūpiṇyāḥ sarvarūpiṇībhyām sarvarūpiṇībhyaḥ
Genitivesarvarūpiṇyāḥ sarvarūpiṇyoḥ sarvarūpiṇīnām
Locativesarvarūpiṇyām sarvarūpiṇyoḥ sarvarūpiṇīṣu

Compound sarvarūpiṇi - sarvarūpiṇī -

Adverb -sarvarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria