सुबन्तावली ?सर्वरत्नमयी

Roma

स्त्रीएकद्विबहु
प्रथमासर्वरत्नमयी सर्वरत्नमय्यौ सर्वरत्नमय्यः
सम्बोधनम्सर्वरत्नमयि सर्वरत्नमय्यौ सर्वरत्नमय्यः
द्वितीयासर्वरत्नमयीम् सर्वरत्नमय्यौ सर्वरत्नमयीः
तृतीयासर्वरत्नमय्या सर्वरत्नमयीभ्याम् सर्वरत्नमयीभिः
चतुर्थीसर्वरत्नमय्यै सर्वरत्नमयीभ्याम् सर्वरत्नमयीभ्यः
पञ्चमीसर्वरत्नमय्याः सर्वरत्नमयीभ्याम् सर्वरत्नमयीभ्यः
षष्ठीसर्वरत्नमय्याः सर्वरत्नमय्योः सर्वरत्नमयीनाम्
सप्तमीसर्वरत्नमय्याम् सर्वरत्नमय्योः सर्वरत्नमयीषु

समास सर्वरत्नमयि सर्वरत्नमयी

अव्यय ॰सर्वरत्नमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria