सुबन्तावली ?सर्वरत्नमय

Roma

पुमान्एकद्विबहु
प्रथमासर्वरत्नमयः सर्वरत्नमयौ सर्वरत्नमयाः
सम्बोधनम्सर्वरत्नमय सर्वरत्नमयौ सर्वरत्नमयाः
द्वितीयासर्वरत्नमयम् सर्वरत्नमयौ सर्वरत्नमयान्
तृतीयासर्वरत्नमयेन सर्वरत्नमयाभ्याम् सर्वरत्नमयैः सर्वरत्नमयेभिः
चतुर्थीसर्वरत्नमयाय सर्वरत्नमयाभ्याम् सर्वरत्नमयेभ्यः
पञ्चमीसर्वरत्नमयात् सर्वरत्नमयाभ्याम् सर्वरत्नमयेभ्यः
षष्ठीसर्वरत्नमयस्य सर्वरत्नमययोः सर्वरत्नमयानाम्
सप्तमीसर्वरत्नमये सर्वरत्नमययोः सर्वरत्नमयेषु

समास सर्वरत्नमय

अव्यय ॰सर्वरत्नमयम् ॰सर्वरत्नमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria