Declension table of ?sarvaratnaka

Deva

MasculineSingularDualPlural
Nominativesarvaratnakaḥ sarvaratnakau sarvaratnakāḥ
Vocativesarvaratnaka sarvaratnakau sarvaratnakāḥ
Accusativesarvaratnakam sarvaratnakau sarvaratnakān
Instrumentalsarvaratnakena sarvaratnakābhyām sarvaratnakaiḥ sarvaratnakebhiḥ
Dativesarvaratnakāya sarvaratnakābhyām sarvaratnakebhyaḥ
Ablativesarvaratnakāt sarvaratnakābhyām sarvaratnakebhyaḥ
Genitivesarvaratnakasya sarvaratnakayoḥ sarvaratnakānām
Locativesarvaratnake sarvaratnakayoḥ sarvaratnakeṣu

Compound sarvaratnaka -

Adverb -sarvaratnakam -sarvaratnakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria