Declension table of ?sarvarājendra

Deva

MasculineSingularDualPlural
Nominativesarvarājendraḥ sarvarājendrau sarvarājendrāḥ
Vocativesarvarājendra sarvarājendrau sarvarājendrāḥ
Accusativesarvarājendram sarvarājendrau sarvarājendrān
Instrumentalsarvarājendreṇa sarvarājendrābhyām sarvarājendraiḥ sarvarājendrebhiḥ
Dativesarvarājendrāya sarvarājendrābhyām sarvarājendrebhyaḥ
Ablativesarvarājendrāt sarvarājendrābhyām sarvarājendrebhyaḥ
Genitivesarvarājendrasya sarvarājendrayoḥ sarvarājendrāṇām
Locativesarvarājendre sarvarājendrayoḥ sarvarājendreṣu

Compound sarvarājendra -

Adverb -sarvarājendram -sarvarājendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria