Declension table of ?sarvapūta

Deva

NeuterSingularDualPlural
Nominativesarvapūtam sarvapūte sarvapūtāni
Vocativesarvapūta sarvapūte sarvapūtāni
Accusativesarvapūtam sarvapūte sarvapūtāni
Instrumentalsarvapūtena sarvapūtābhyām sarvapūtaiḥ
Dativesarvapūtāya sarvapūtābhyām sarvapūtebhyaḥ
Ablativesarvapūtāt sarvapūtābhyām sarvapūtebhyaḥ
Genitivesarvapūtasya sarvapūtayoḥ sarvapūtānām
Locativesarvapūte sarvapūtayoḥ sarvapūteṣu

Compound sarvapūta -

Adverb -sarvapūtam -sarvapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria