Declension table of ?sarvapūjita

Deva

MasculineSingularDualPlural
Nominativesarvapūjitaḥ sarvapūjitau sarvapūjitāḥ
Vocativesarvapūjita sarvapūjitau sarvapūjitāḥ
Accusativesarvapūjitam sarvapūjitau sarvapūjitān
Instrumentalsarvapūjitena sarvapūjitābhyām sarvapūjitaiḥ sarvapūjitebhiḥ
Dativesarvapūjitāya sarvapūjitābhyām sarvapūjitebhyaḥ
Ablativesarvapūjitāt sarvapūjitābhyām sarvapūjitebhyaḥ
Genitivesarvapūjitasya sarvapūjitayoḥ sarvapūjitānām
Locativesarvapūjite sarvapūjitayoḥ sarvapūjiteṣu

Compound sarvapūjita -

Adverb -sarvapūjitam -sarvapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria