Declension table of ?sarvapuṇyasamuccaya

Deva

MasculineSingularDualPlural
Nominativesarvapuṇyasamuccayaḥ sarvapuṇyasamuccayau sarvapuṇyasamuccayāḥ
Vocativesarvapuṇyasamuccaya sarvapuṇyasamuccayau sarvapuṇyasamuccayāḥ
Accusativesarvapuṇyasamuccayam sarvapuṇyasamuccayau sarvapuṇyasamuccayān
Instrumentalsarvapuṇyasamuccayena sarvapuṇyasamuccayābhyām sarvapuṇyasamuccayaiḥ sarvapuṇyasamuccayebhiḥ
Dativesarvapuṇyasamuccayāya sarvapuṇyasamuccayābhyām sarvapuṇyasamuccayebhyaḥ
Ablativesarvapuṇyasamuccayāt sarvapuṇyasamuccayābhyām sarvapuṇyasamuccayebhyaḥ
Genitivesarvapuṇyasamuccayasya sarvapuṇyasamuccayayoḥ sarvapuṇyasamuccayānām
Locativesarvapuṇyasamuccaye sarvapuṇyasamuccayayoḥ sarvapuṇyasamuccayeṣu

Compound sarvapuṇyasamuccaya -

Adverb -sarvapuṇyasamuccayam -sarvapuṇyasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria