Declension table of sarvaprabhuguṇa

Deva

MasculineSingularDualPlural
Nominativesarvaprabhuguṇaḥ sarvaprabhuguṇau sarvaprabhuguṇāḥ
Vocativesarvaprabhuguṇa sarvaprabhuguṇau sarvaprabhuguṇāḥ
Accusativesarvaprabhuguṇam sarvaprabhuguṇau sarvaprabhuguṇān
Instrumentalsarvaprabhuguṇena sarvaprabhuguṇābhyām sarvaprabhuguṇaiḥ sarvaprabhuguṇebhiḥ
Dativesarvaprabhuguṇāya sarvaprabhuguṇābhyām sarvaprabhuguṇebhyaḥ
Ablativesarvaprabhuguṇāt sarvaprabhuguṇābhyām sarvaprabhuguṇebhyaḥ
Genitivesarvaprabhuguṇasya sarvaprabhuguṇayoḥ sarvaprabhuguṇānām
Locativesarvaprabhuguṇe sarvaprabhuguṇayoḥ sarvaprabhuguṇeṣu

Compound sarvaprabhuguṇa -

Adverb -sarvaprabhuguṇam -sarvaprabhuguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria