Declension table of ?sarvaprāyaścittī

Deva

FeminineSingularDualPlural
Nominativesarvaprāyaścittī sarvaprāyaścittyau sarvaprāyaścittyaḥ
Vocativesarvaprāyaścitti sarvaprāyaścittyau sarvaprāyaścittyaḥ
Accusativesarvaprāyaścittīm sarvaprāyaścittyau sarvaprāyaścittīḥ
Instrumentalsarvaprāyaścittyā sarvaprāyaścittībhyām sarvaprāyaścittībhiḥ
Dativesarvaprāyaścittyai sarvaprāyaścittībhyām sarvaprāyaścittībhyaḥ
Ablativesarvaprāyaścittyāḥ sarvaprāyaścittībhyām sarvaprāyaścittībhyaḥ
Genitivesarvaprāyaścittyāḥ sarvaprāyaścittyoḥ sarvaprāyaścittīnām
Locativesarvaprāyaścittyām sarvaprāyaścittyoḥ sarvaprāyaścittīṣu

Compound sarvaprāyaścitti - sarvaprāyaścittī -

Adverb -sarvaprāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria