सुबन्तावली ?सर्वप्रायश्चित्ति

Roma

स्त्रीएकद्विबहु
प्रथमासर्वप्रायश्चित्तिः सर्वप्रायश्चित्ती सर्वप्रायश्चित्तयः
सम्बोधनम्सर्वप्रायश्चित्ते सर्वप्रायश्चित्ती सर्वप्रायश्चित्तयः
द्वितीयासर्वप्रायश्चित्तिम् सर्वप्रायश्चित्ती सर्वप्रायश्चित्तीः
तृतीयासर्वप्रायश्चित्त्या सर्वप्रायश्चित्तिभ्याम् सर्वप्रायश्चित्तिभिः
चतुर्थीसर्वप्रायश्चित्त्यै सर्वप्रायश्चित्तये सर्वप्रायश्चित्तिभ्याम् सर्वप्रायश्चित्तिभ्यः
पञ्चमीसर्वप्रायश्चित्त्याः सर्वप्रायश्चित्तेः सर्वप्रायश्चित्तिभ्याम् सर्वप्रायश्चित्तिभ्यः
षष्ठीसर्वप्रायश्चित्त्याः सर्वप्रायश्चित्तेः सर्वप्रायश्चित्त्योः सर्वप्रायश्चित्तीनाम्
सप्तमीसर्वप्रायश्चित्त्याम् सर्वप्रायश्चित्तौ सर्वप्रायश्चित्त्योः सर्वप्रायश्चित्तिषु

समास सर्वप्रायश्चित्ति

अव्यय ॰सर्वप्रायश्चित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria