Declension table of ?sarvaprāṇa

Deva

MasculineSingularDualPlural
Nominativesarvaprāṇaḥ sarvaprāṇau sarvaprāṇāḥ
Vocativesarvaprāṇa sarvaprāṇau sarvaprāṇāḥ
Accusativesarvaprāṇam sarvaprāṇau sarvaprāṇān
Instrumentalsarvaprāṇena sarvaprāṇābhyām sarvaprāṇaiḥ sarvaprāṇebhiḥ
Dativesarvaprāṇāya sarvaprāṇābhyām sarvaprāṇebhyaḥ
Ablativesarvaprāṇāt sarvaprāṇābhyām sarvaprāṇebhyaḥ
Genitivesarvaprāṇasya sarvaprāṇayoḥ sarvaprāṇānām
Locativesarvaprāṇe sarvaprāṇayoḥ sarvaprāṇeṣu

Compound sarvaprāṇa -

Adverb -sarvaprāṇam -sarvaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria