सुबन्तावली ?सर्वपथीनता

Roma

स्त्रीएकद्विबहु
प्रथमासर्वपथीनता सर्वपथीनते सर्वपथीनताः
सम्बोधनम्सर्वपथीनते सर्वपथीनते सर्वपथीनताः
द्वितीयासर्वपथीनताम् सर्वपथीनते सर्वपथीनताः
तृतीयासर्वपथीनतया सर्वपथीनताभ्याम् सर्वपथीनताभिः
चतुर्थीसर्वपथीनतायै सर्वपथीनताभ्याम् सर्वपथीनताभ्यः
पञ्चमीसर्वपथीनतायाः सर्वपथीनताभ्याम् सर्वपथीनताभ्यः
षष्ठीसर्वपथीनतायाः सर्वपथीनतयोः सर्वपथीनतानाम्
सप्तमीसर्वपथीनतायाम् सर्वपथीनतयोः सर्वपथीनतासु

अव्यय ॰सर्वपथीनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria