सुबन्तावली सर्वपथीन

Roma

पुमान्एकद्विबहु
प्रथमासर्वपथीनः सर्वपथीनौ सर्वपथीनाः
सम्बोधनम्सर्वपथीन सर्वपथीनौ सर्वपथीनाः
द्वितीयासर्वपथीनम् सर्वपथीनौ सर्वपथीनान्
तृतीयासर्वपथीनेन सर्वपथीनाभ्याम् सर्वपथीनैः सर्वपथीनेभिः
चतुर्थीसर्वपथीनाय सर्वपथीनाभ्याम् सर्वपथीनेभ्यः
पञ्चमीसर्वपथीनात् सर्वपथीनाभ्याम् सर्वपथीनेभ्यः
षष्ठीसर्वपथीनस्य सर्वपथीनयोः सर्वपथीनानाम्
सप्तमीसर्वपथीने सर्वपथीनयोः सर्वपथीनेषु

समास सर्वपथीन

अव्यय ॰सर्वपथीनम् ॰सर्वपथीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria