Declension table of ?sarvaparokṣa

Deva

MasculineSingularDualPlural
Nominativesarvaparokṣaḥ sarvaparokṣau sarvaparokṣāḥ
Vocativesarvaparokṣa sarvaparokṣau sarvaparokṣāḥ
Accusativesarvaparokṣam sarvaparokṣau sarvaparokṣān
Instrumentalsarvaparokṣeṇa sarvaparokṣābhyām sarvaparokṣaiḥ sarvaparokṣebhiḥ
Dativesarvaparokṣāya sarvaparokṣābhyām sarvaparokṣebhyaḥ
Ablativesarvaparokṣāt sarvaparokṣābhyām sarvaparokṣebhyaḥ
Genitivesarvaparokṣasya sarvaparokṣayoḥ sarvaparokṣāṇām
Locativesarvaparokṣe sarvaparokṣayoḥ sarvaparokṣeṣu

Compound sarvaparokṣa -

Adverb -sarvaparokṣam -sarvaparokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria