Declension table of ?sarvapariphulla

Deva

MasculineSingularDualPlural
Nominativesarvapariphullaḥ sarvapariphullau sarvapariphullāḥ
Vocativesarvapariphulla sarvapariphullau sarvapariphullāḥ
Accusativesarvapariphullam sarvapariphullau sarvapariphullān
Instrumentalsarvapariphullena sarvapariphullābhyām sarvapariphullaiḥ sarvapariphullebhiḥ
Dativesarvapariphullāya sarvapariphullābhyām sarvapariphullebhyaḥ
Ablativesarvapariphullāt sarvapariphullābhyām sarvapariphullebhyaḥ
Genitivesarvapariphullasya sarvapariphullayoḥ sarvapariphullānām
Locativesarvapariphulle sarvapariphullayoḥ sarvapariphulleṣu

Compound sarvapariphulla -

Adverb -sarvapariphullam -sarvapariphullāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria