सुबन्तावली ?सर्वपारशव

Roma

पुमान्एकद्विबहु
प्रथमासर्वपारशवः सर्वपारशवौ सर्वपारशवाः
सम्बोधनम्सर्वपारशव सर्वपारशवौ सर्वपारशवाः
द्वितीयासर्वपारशवम् सर्वपारशवौ सर्वपारशवान्
तृतीयासर्वपारशवेन सर्वपारशवाभ्याम् सर्वपारशवैः सर्वपारशवेभिः
चतुर्थीसर्वपारशवाय सर्वपारशवाभ्याम् सर्वपारशवेभ्यः
पञ्चमीसर्वपारशवात् सर्वपारशवाभ्याम् सर्वपारशवेभ्यः
षष्ठीसर्वपारशवस्य सर्वपारशवयोः सर्वपारशवानाम्
सप्तमीसर्वपारशवे सर्वपारशवयोः सर्वपारशवेषु

समास सर्वपारशव

अव्यय ॰सर्वपारशवम् ॰सर्वपारशवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria