Declension table of sarvapārṣada

Deva

NeuterSingularDualPlural
Nominativesarvapārṣadam sarvapārṣade sarvapārṣadāni
Vocativesarvapārṣada sarvapārṣade sarvapārṣadāni
Accusativesarvapārṣadam sarvapārṣade sarvapārṣadāni
Instrumentalsarvapārṣadena sarvapārṣadābhyām sarvapārṣadaiḥ
Dativesarvapārṣadāya sarvapārṣadābhyām sarvapārṣadebhyaḥ
Ablativesarvapārṣadāt sarvapārṣadābhyām sarvapārṣadebhyaḥ
Genitivesarvapārṣadasya sarvapārṣadayoḥ sarvapārṣadānām
Locativesarvapārṣade sarvapārṣadayoḥ sarvapārṣadeṣu

Compound sarvapārṣada -

Adverb -sarvapārṣadam -sarvapārṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria