सुबन्तावली ?सर्वपापहर

Roma

पुमान्एकद्विबहु
प्रथमासर्वपापहरः सर्वपापहरौ सर्वपापहराः
सम्बोधनम्सर्वपापहर सर्वपापहरौ सर्वपापहराः
द्वितीयासर्वपापहरम् सर्वपापहरौ सर्वपापहरान्
तृतीयासर्वपापहरेण सर्वपापहराभ्याम् सर्वपापहरैः सर्वपापहरेभिः
चतुर्थीसर्वपापहराय सर्वपापहराभ्याम् सर्वपापहरेभ्यः
पञ्चमीसर्वपापहरात् सर्वपापहराभ्याम् सर्वपापहरेभ्यः
षष्ठीसर्वपापहरस्य सर्वपापहरयोः सर्वपापहराणाम्
सप्तमीसर्वपापहरे सर्वपापहरयोः सर्वपापहरेषु

समास सर्वपापहर

अव्यय ॰सर्वपापहरम् ॰सर्वपापहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria