Declension table of ?sarvapṛthvīmaya

Deva

MasculineSingularDualPlural
Nominativesarvapṛthvīmayaḥ sarvapṛthvīmayau sarvapṛthvīmayāḥ
Vocativesarvapṛthvīmaya sarvapṛthvīmayau sarvapṛthvīmayāḥ
Accusativesarvapṛthvīmayam sarvapṛthvīmayau sarvapṛthvīmayān
Instrumentalsarvapṛthvīmayena sarvapṛthvīmayābhyām sarvapṛthvīmayaiḥ sarvapṛthvīmayebhiḥ
Dativesarvapṛthvīmayāya sarvapṛthvīmayābhyām sarvapṛthvīmayebhyaḥ
Ablativesarvapṛthvīmayāt sarvapṛthvīmayābhyām sarvapṛthvīmayebhyaḥ
Genitivesarvapṛthvīmayasya sarvapṛthvīmayayoḥ sarvapṛthvīmayānām
Locativesarvapṛthvīmaye sarvapṛthvīmayayoḥ sarvapṛthvīmayeṣu

Compound sarvapṛthvīmaya -

Adverb -sarvapṛthvīmayam -sarvapṛthvīmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria