Declension table of ?sarvapṛṣṭhaprayoga

Deva

MasculineSingularDualPlural
Nominativesarvapṛṣṭhaprayogaḥ sarvapṛṣṭhaprayogau sarvapṛṣṭhaprayogāḥ
Vocativesarvapṛṣṭhaprayoga sarvapṛṣṭhaprayogau sarvapṛṣṭhaprayogāḥ
Accusativesarvapṛṣṭhaprayogam sarvapṛṣṭhaprayogau sarvapṛṣṭhaprayogān
Instrumentalsarvapṛṣṭhaprayogeṇa sarvapṛṣṭhaprayogābhyām sarvapṛṣṭhaprayogaiḥ sarvapṛṣṭhaprayogebhiḥ
Dativesarvapṛṣṭhaprayogāya sarvapṛṣṭhaprayogābhyām sarvapṛṣṭhaprayogebhyaḥ
Ablativesarvapṛṣṭhaprayogāt sarvapṛṣṭhaprayogābhyām sarvapṛṣṭhaprayogebhyaḥ
Genitivesarvapṛṣṭhaprayogasya sarvapṛṣṭhaprayogayoḥ sarvapṛṣṭhaprayogāṇām
Locativesarvapṛṣṭhaprayoge sarvapṛṣṭhaprayogayoḥ sarvapṛṣṭhaprayogeṣu

Compound sarvapṛṣṭhaprayoga -

Adverb -sarvapṛṣṭhaprayogam -sarvapṛṣṭhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria