Declension table of ?sarvapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativesarvapṛṣṭham sarvapṛṣṭhe sarvapṛṣṭhāni
Vocativesarvapṛṣṭha sarvapṛṣṭhe sarvapṛṣṭhāni
Accusativesarvapṛṣṭham sarvapṛṣṭhe sarvapṛṣṭhāni
Instrumentalsarvapṛṣṭhena sarvapṛṣṭhābhyām sarvapṛṣṭhaiḥ
Dativesarvapṛṣṭhāya sarvapṛṣṭhābhyām sarvapṛṣṭhebhyaḥ
Ablativesarvapṛṣṭhāt sarvapṛṣṭhābhyām sarvapṛṣṭhebhyaḥ
Genitivesarvapṛṣṭhasya sarvapṛṣṭhayoḥ sarvapṛṣṭhānām
Locativesarvapṛṣṭhe sarvapṛṣṭhayoḥ sarvapṛṣṭheṣu

Compound sarvapṛṣṭha -

Adverb -sarvapṛṣṭham -sarvapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria