Declension table of ?sarvanāmatā

Deva

FeminineSingularDualPlural
Nominativesarvanāmatā sarvanāmate sarvanāmatāḥ
Vocativesarvanāmate sarvanāmate sarvanāmatāḥ
Accusativesarvanāmatām sarvanāmate sarvanāmatāḥ
Instrumentalsarvanāmatayā sarvanāmatābhyām sarvanāmatābhiḥ
Dativesarvanāmatāyai sarvanāmatābhyām sarvanāmatābhyaḥ
Ablativesarvanāmatāyāḥ sarvanāmatābhyām sarvanāmatābhyaḥ
Genitivesarvanāmatāyāḥ sarvanāmatayoḥ sarvanāmatānām
Locativesarvanāmatāyām sarvanāmatayoḥ sarvanāmatāsu

Adverb -sarvanāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria