Declension table of sarvamūla

Deva

NeuterSingularDualPlural
Nominativesarvamūlam sarvamūle sarvamūlāni
Vocativesarvamūla sarvamūle sarvamūlāni
Accusativesarvamūlam sarvamūle sarvamūlāni
Instrumentalsarvamūlena sarvamūlābhyām sarvamūlaiḥ
Dativesarvamūlāya sarvamūlābhyām sarvamūlebhyaḥ
Ablativesarvamūlāt sarvamūlābhyām sarvamūlebhyaḥ
Genitivesarvamūlasya sarvamūlayoḥ sarvamūlānām
Locativesarvamūle sarvamūlayoḥ sarvamūleṣu

Compound sarvamūla -

Adverb -sarvamūlam -sarvamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria