सुबन्तावली सर्वमय

Roma

पुमान्एकद्विबहु
प्रथमासर्वमयः सर्वमयौ सर्वमयाः
सम्बोधनम्सर्वमय सर्वमयौ सर्वमयाः
द्वितीयासर्वमयम् सर्वमयौ सर्वमयान्
तृतीयासर्वमयेण सर्वमयाभ्याम् सर्वमयैः सर्वमयेभिः
चतुर्थीसर्वमयाय सर्वमयाभ्याम् सर्वमयेभ्यः
पञ्चमीसर्वमयात् सर्वमयाभ्याम् सर्वमयेभ्यः
षष्ठीसर्वमयस्य सर्वमययोः सर्वमयाणाम्
सप्तमीसर्वमये सर्वमययोः सर्वमयेषु

समास सर्वमय

अव्यय ॰सर्वमयम् ॰सर्वमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria