सुबन्तावली ?सर्वमन्त्रोत्कीलन

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वमन्त्रोत्कीलनम् सर्वमन्त्रोत्कीलने सर्वमन्त्रोत्कीलनानि
सम्बोधनम्सर्वमन्त्रोत्कीलन सर्वमन्त्रोत्कीलने सर्वमन्त्रोत्कीलनानि
द्वितीयासर्वमन्त्रोत्कीलनम् सर्वमन्त्रोत्कीलने सर्वमन्त्रोत्कीलनानि
तृतीयासर्वमन्त्रोत्कीलनेन सर्वमन्त्रोत्कीलनाभ्याम् सर्वमन्त्रोत्कीलनैः
चतुर्थीसर्वमन्त्रोत्कीलनाय सर्वमन्त्रोत्कीलनाभ्याम् सर्वमन्त्रोत्कीलनेभ्यः
पञ्चमीसर्वमन्त्रोत्कीलनात् सर्वमन्त्रोत्कीलनाभ्याम् सर्वमन्त्रोत्कीलनेभ्यः
षष्ठीसर्वमन्त्रोत्कीलनस्य सर्वमन्त्रोत्कीलनयोः सर्वमन्त्रोत्कीलनानाम्
सप्तमीसर्वमन्त्रोत्कीलने सर्वमन्त्रोत्कीलनयोः सर्वमन्त्रोत्कीलनेषु

समास सर्वमन्त्रोत्कीलन

अव्यय ॰सर्वमन्त्रोत्कीलनम् ॰सर्वमन्त्रोत्कीलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria