Declension table of ?sarvamantraśāpavimocana

Deva

NeuterSingularDualPlural
Nominativesarvamantraśāpavimocanam sarvamantraśāpavimocane sarvamantraśāpavimocanāni
Vocativesarvamantraśāpavimocana sarvamantraśāpavimocane sarvamantraśāpavimocanāni
Accusativesarvamantraśāpavimocanam sarvamantraśāpavimocane sarvamantraśāpavimocanāni
Instrumentalsarvamantraśāpavimocanena sarvamantraśāpavimocanābhyām sarvamantraśāpavimocanaiḥ
Dativesarvamantraśāpavimocanāya sarvamantraśāpavimocanābhyām sarvamantraśāpavimocanebhyaḥ
Ablativesarvamantraśāpavimocanāt sarvamantraśāpavimocanābhyām sarvamantraśāpavimocanebhyaḥ
Genitivesarvamantraśāpavimocanasya sarvamantraśāpavimocanayoḥ sarvamantraśāpavimocanānām
Locativesarvamantraśāpavimocane sarvamantraśāpavimocanayoḥ sarvamantraśāpavimocaneṣu

Compound sarvamantraśāpavimocana -

Adverb -sarvamantraśāpavimocanam -sarvamantraśāpavimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria