Declension table of ?sarvamalāpagata

Deva

MasculineSingularDualPlural
Nominativesarvamalāpagataḥ sarvamalāpagatau sarvamalāpagatāḥ
Vocativesarvamalāpagata sarvamalāpagatau sarvamalāpagatāḥ
Accusativesarvamalāpagatam sarvamalāpagatau sarvamalāpagatān
Instrumentalsarvamalāpagatena sarvamalāpagatābhyām sarvamalāpagataiḥ sarvamalāpagatebhiḥ
Dativesarvamalāpagatāya sarvamalāpagatābhyām sarvamalāpagatebhyaḥ
Ablativesarvamalāpagatāt sarvamalāpagatābhyām sarvamalāpagatebhyaḥ
Genitivesarvamalāpagatasya sarvamalāpagatayoḥ sarvamalāpagatānām
Locativesarvamalāpagate sarvamalāpagatayoḥ sarvamalāpagateṣu

Compound sarvamalāpagata -

Adverb -sarvamalāpagatam -sarvamalāpagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria