सुबन्तावली सर्वमङ्गला

Roma

स्त्रीएकद्विबहु
प्रथमासर्वमङ्गला सर्वमङ्गले सर्वमङ्गलाः
सम्बोधनम्सर्वमङ्गले सर्वमङ्गले सर्वमङ्गलाः
द्वितीयासर्वमङ्गलाम् सर्वमङ्गले सर्वमङ्गलाः
तृतीयासर्वमङ्गलया सर्वमङ्गलाभ्याम् सर्वमङ्गलाभिः
चतुर्थीसर्वमङ्गलायै सर्वमङ्गलाभ्याम् सर्वमङ्गलाभ्यः
पञ्चमीसर्वमङ्गलायाः सर्वमङ्गलाभ्याम् सर्वमङ्गलाभ्यः
षष्ठीसर्वमङ्गलायाः सर्वमङ्गलयोः सर्वमङ्गलानाम्
सप्तमीसर्वमङ्गलायाम् सर्वमङ्गलयोः सर्वमङ्गलासु

अव्यय ॰सर्वमङ्गलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria