सुबन्तावली ?सर्वमङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वमङ्गलम् सर्वमङ्गले सर्वमङ्गलानि
सम्बोधनम्सर्वमङ्गल सर्वमङ्गले सर्वमङ्गलानि
द्वितीयासर्वमङ्गलम् सर्वमङ्गले सर्वमङ्गलानि
तृतीयासर्वमङ्गलेन सर्वमङ्गलाभ्याम् सर्वमङ्गलैः
चतुर्थीसर्वमङ्गलाय सर्वमङ्गलाभ्याम् सर्वमङ्गलेभ्यः
पञ्चमीसर्वमङ्गलात् सर्वमङ्गलाभ्याम् सर्वमङ्गलेभ्यः
षष्ठीसर्वमङ्गलस्य सर्वमङ्गलयोः सर्वमङ्गलानाम्
सप्तमीसर्वमङ्गले सर्वमङ्गलयोः सर्वमङ्गलेषु

समास सर्वमङ्गल

अव्यय ॰सर्वमङ्गलम् ॰सर्वमङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria