Declension table of ?sarvamāya

Deva

MasculineSingularDualPlural
Nominativesarvamāyaḥ sarvamāyau sarvamāyāḥ
Vocativesarvamāya sarvamāyau sarvamāyāḥ
Accusativesarvamāyam sarvamāyau sarvamāyān
Instrumentalsarvamāyeṇa sarvamāyābhyām sarvamāyaiḥ sarvamāyebhiḥ
Dativesarvamāyāya sarvamāyābhyām sarvamāyebhyaḥ
Ablativesarvamāyāt sarvamāyābhyām sarvamāyebhyaḥ
Genitivesarvamāyasya sarvamāyayoḥ sarvamāyāṇām
Locativesarvamāye sarvamāyayoḥ sarvamāyeṣu

Compound sarvamāya -

Adverb -sarvamāyam -sarvamāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria