सुबन्तावली ?सर्वमात्रिकापुष्पाञ्जलि

Roma

पुमान्एकद्विबहु
प्रथमासर्वमात्रिकापुष्पाञ्जलिः सर्वमात्रिकापुष्पाञ्जली सर्वमात्रिकापुष्पाञ्जलयः
सम्बोधनम्सर्वमात्रिकापुष्पाञ्जले सर्वमात्रिकापुष्पाञ्जली सर्वमात्रिकापुष्पाञ्जलयः
द्वितीयासर्वमात्रिकापुष्पाञ्जलिम् सर्वमात्रिकापुष्पाञ्जली सर्वमात्रिकापुष्पाञ्जलीन्
तृतीयासर्वमात्रिकापुष्पाञ्जलिना सर्वमात्रिकापुष्पाञ्जलिभ्याम् सर्वमात्रिकापुष्पाञ्जलिभिः
चतुर्थीसर्वमात्रिकापुष्पाञ्जलये सर्वमात्रिकापुष्पाञ्जलिभ्याम् सर्वमात्रिकापुष्पाञ्जलिभ्यः
पञ्चमीसर्वमात्रिकापुष्पाञ्जलेः सर्वमात्रिकापुष्पाञ्जलिभ्याम् सर्वमात्रिकापुष्पाञ्जलिभ्यः
षष्ठीसर्वमात्रिकापुष्पाञ्जलेः सर्वमात्रिकापुष्पाञ्जल्योः सर्वमात्रिकापुष्पाञ्जलीनाम्
सप्तमीसर्वमात्रिकापुष्पाञ्जलौ सर्वमात्रिकापुष्पाञ्जल्योः सर्वमात्रिकापुष्पाञ्जलिषु

समास सर्वमात्रिकापुष्पाञ्जलि

अव्यय ॰सर्वमात्रिकापुष्पाञ्जलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria