सुबन्तावली ?सर्वमान्यचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमासर्वमान्यचम्पूः सर्वमान्यचम्पुवौ सर्वमान्यचम्पुवः
सम्बोधनम्सर्वमान्यचम्पूः सर्वमान्यचम्पु सर्वमान्यचम्पुवौ सर्वमान्यचम्पुवः
द्वितीयासर्वमान्यचम्पुवम् सर्वमान्यचम्पुवौ सर्वमान्यचम्पुवः
तृतीयासर्वमान्यचम्पुवा सर्वमान्यचम्पूभ्याम् सर्वमान्यचम्पूभिः
चतुर्थीसर्वमान्यचम्पुवै सर्वमान्यचम्पुवे सर्वमान्यचम्पूभ्याम् सर्वमान्यचम्पूभ्यः
पञ्चमीसर्वमान्यचम्पुवाः सर्वमान्यचम्पुवः सर्वमान्यचम्पूभ्याम् सर्वमान्यचम्पूभ्यः
षष्ठीसर्वमान्यचम्पुवाः सर्वमान्यचम्पुवः सर्वमान्यचम्पुवोः सर्वमान्यचम्पूनाम् सर्वमान्यचम्पुवाम्
सप्तमीसर्वमान्यचम्पुवि सर्वमान्यचम्पुवाम् सर्वमान्यचम्पुवोः सर्वमान्यचम्पूषु

समास सर्वमान्यचम्पू

अव्यय ॰सर्वमान्यचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria