सुबन्तावली ?सर्वमागधका

Roma

स्त्रीएकद्विबहु
प्रथमासर्वमागधका सर्वमागधके सर्वमागधकाः
सम्बोधनम्सर्वमागधके सर्वमागधके सर्वमागधकाः
द्वितीयासर्वमागधकाम् सर्वमागधके सर्वमागधकाः
तृतीयासर्वमागधकया सर्वमागधकाभ्याम् सर्वमागधकाभिः
चतुर्थीसर्वमागधकायै सर्वमागधकाभ्याम् सर्वमागधकाभ्यः
पञ्चमीसर्वमागधकायाः सर्वमागधकाभ्याम् सर्वमागधकाभ्यः
षष्ठीसर्वमागधकायाः सर्वमागधकयोः सर्वमागधकानाम्
सप्तमीसर्वमागधकायाम् सर्वमागधकयोः सर्वमागधकासु

अव्यय ॰सर्वमागधकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria