Declension table of ?sarvalokamaheśvara

Deva

MasculineSingularDualPlural
Nominativesarvalokamaheśvaraḥ sarvalokamaheśvarau sarvalokamaheśvarāḥ
Vocativesarvalokamaheśvara sarvalokamaheśvarau sarvalokamaheśvarāḥ
Accusativesarvalokamaheśvaram sarvalokamaheśvarau sarvalokamaheśvarān
Instrumentalsarvalokamaheśvareṇa sarvalokamaheśvarābhyām sarvalokamaheśvaraiḥ sarvalokamaheśvarebhiḥ
Dativesarvalokamaheśvarāya sarvalokamaheśvarābhyām sarvalokamaheśvarebhyaḥ
Ablativesarvalokamaheśvarāt sarvalokamaheśvarābhyām sarvalokamaheśvarebhyaḥ
Genitivesarvalokamaheśvarasya sarvalokamaheśvarayoḥ sarvalokamaheśvarāṇām
Locativesarvalokamaheśvare sarvalokamaheśvarayoḥ sarvalokamaheśvareṣu

Compound sarvalokamaheśvara -

Adverb -sarvalokamaheśvaram -sarvalokamaheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria