सुबन्तावली ?सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकर

Roma

पुमान्एकद्विबहु
प्रथमासर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरः सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरौ सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराः
सम्बोधनम्सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकर सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरौ सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराः
द्वितीयासर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरम् सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरौ सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरान्
तृतीयासर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरेण सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराभ्याम् सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरैः सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरेभिः
चतुर्थीसर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराय सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराभ्याम् सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरेभ्यः
पञ्चमीसर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरात् सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराभ्याम् सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरेभ्यः
षष्ठीसर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरस्य सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरयोः सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकराणाम्
सप्तमीसर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरे सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरयोः सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरेषु

समास सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकर

अव्यय ॰सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरम् ॰सर्वलोकभयास्तम्भितत्वविद्ध्वंसनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria