Declension table of ?sarvalokabhayaṅkara

Deva

NeuterSingularDualPlural
Nominativesarvalokabhayaṅkaram sarvalokabhayaṅkare sarvalokabhayaṅkarāṇi
Vocativesarvalokabhayaṅkara sarvalokabhayaṅkare sarvalokabhayaṅkarāṇi
Accusativesarvalokabhayaṅkaram sarvalokabhayaṅkare sarvalokabhayaṅkarāṇi
Instrumentalsarvalokabhayaṅkareṇa sarvalokabhayaṅkarābhyām sarvalokabhayaṅkaraiḥ
Dativesarvalokabhayaṅkarāya sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarebhyaḥ
Ablativesarvalokabhayaṅkarāt sarvalokabhayaṅkarābhyām sarvalokabhayaṅkarebhyaḥ
Genitivesarvalokabhayaṅkarasya sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkarāṇām
Locativesarvalokabhayaṅkare sarvalokabhayaṅkarayoḥ sarvalokabhayaṅkareṣu

Compound sarvalokabhayaṅkara -

Adverb -sarvalokabhayaṅkaram -sarvalokabhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria