सुबन्तावली ?सर्वलोकान्तरात्मन्

Roma

पुमान्एकद्विबहु
प्रथमासर्वलोकान्तरात्मा सर्वलोकान्तरात्मानौ सर्वलोकान्तरात्मानः
सम्बोधनम्सर्वलोकान्तरात्मन् सर्वलोकान्तरात्मानौ सर्वलोकान्तरात्मानः
द्वितीयासर्वलोकान्तरात्मानम् सर्वलोकान्तरात्मानौ सर्वलोकान्तरात्मनः
तृतीयासर्वलोकान्तरात्मना सर्वलोकान्तरात्मभ्याम् सर्वलोकान्तरात्मभिः
चतुर्थीसर्वलोकान्तरात्मने सर्वलोकान्तरात्मभ्याम् सर्वलोकान्तरात्मभ्यः
पञ्चमीसर्वलोकान्तरात्मनः सर्वलोकान्तरात्मभ्याम् सर्वलोकान्तरात्मभ्यः
षष्ठीसर्वलोकान्तरात्मनः सर्वलोकान्तरात्मनोः सर्वलोकान्तरात्मनाम्
सप्तमीसर्वलोकान्तरात्मनि सर्वलोकान्तरात्मनोः सर्वलोकान्तरात्मसु

समास सर्वलोकान्तरात्म

अव्यय ॰सर्वलोकान्तरात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria