सुबन्तावली ?सर्वलिङ्गप्रदात्री

Roma

स्त्रीएकद्विबहु
प्रथमासर्वलिङ्गप्रदात्री सर्वलिङ्गप्रदात्र्यौ सर्वलिङ्गप्रदात्र्यः
सम्बोधनम्सर्वलिङ्गप्रदात्रि सर्वलिङ्गप्रदात्र्यौ सर्वलिङ्गप्रदात्र्यः
द्वितीयासर्वलिङ्गप्रदात्रीम् सर्वलिङ्गप्रदात्र्यौ सर्वलिङ्गप्रदात्रीः
तृतीयासर्वलिङ्गप्रदात्र्या सर्वलिङ्गप्रदात्रीभ्याम् सर्वलिङ्गप्रदात्रीभिः
चतुर्थीसर्वलिङ्गप्रदात्र्यै सर्वलिङ्गप्रदात्रीभ्याम् सर्वलिङ्गप्रदात्रीभ्यः
पञ्चमीसर्वलिङ्गप्रदात्र्याः सर्वलिङ्गप्रदात्रीभ्याम् सर्वलिङ्गप्रदात्रीभ्यः
षष्ठीसर्वलिङ्गप्रदात्र्याः सर्वलिङ्गप्रदात्र्योः सर्वलिङ्गप्रदात्रीणाम्
सप्तमीसर्वलिङ्गप्रदात्र्याम् सर्वलिङ्गप्रदात्र्योः सर्वलिङ्गप्रदात्रीषु

समास सर्वलिङ्गप्रदात्रि सर्वलिङ्गप्रदात्री

अव्यय ॰सर्वलिङ्गप्रदात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria