सुबन्तावली ?सर्वलक्षणतापर्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासर्वलक्षणतापर्यम् सर्वलक्षणतापर्ये सर्वलक्षणतापर्याणि
सम्बोधनम्सर्वलक्षणतापर्य सर्वलक्षणतापर्ये सर्वलक्षणतापर्याणि
द्वितीयासर्वलक्षणतापर्यम् सर्वलक्षणतापर्ये सर्वलक्षणतापर्याणि
तृतीयासर्वलक्षणतापर्येण सर्वलक्षणतापर्याभ्याम् सर्वलक्षणतापर्यैः
चतुर्थीसर्वलक्षणतापर्याय सर्वलक्षणतापर्याभ्याम् सर्वलक्षणतापर्येभ्यः
पञ्चमीसर्वलक्षणतापर्यात् सर्वलक्षणतापर्याभ्याम् सर्वलक्षणतापर्येभ्यः
षष्ठीसर्वलक्षणतापर्यस्य सर्वलक्षणतापर्ययोः सर्वलक्षणतापर्याणाम्
सप्तमीसर्वलक्षणतापर्ये सर्वलक्षणतापर्ययोः सर्वलक्षणतापर्येषु

समास सर्वलक्षणतापर्य

अव्यय ॰सर्वलक्षणतापर्यम् ॰सर्वलक्षणतापर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria